Original

क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः ।तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥ ३ ॥

Segmented

क्व ते महा-रथाः सर्वे शार्दूल-सम-विक्रमाः तैः अपि अयम् जितो लोकः कच्चित् पुरुष-सत्तमैः

Analysis

Word Lemma Parse
क्व क्व pos=i
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शार्दूल शार्दूल pos=n,comp=y
सम सम pos=n,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
जितो जि pos=va,g=m,c=1,n=s,f=part
लोकः लोक pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
पुरुष पुरुष pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p