Original

निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः ।यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि ॥ २९ ॥

Segmented

निवर्तितव्यम् हि मया तथा अस्मि उक्तवान् दिवौकसैः यदि श्रान्तो ऽसि राज-इन्द्र त्वम् अथ आगन्तुम् अर्हसि

Analysis

Word Lemma Parse
निवर्तितव्यम् निवृत् pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
तथा तथा pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
दिवौकसैः दिवौकस pos=n,g=m,c=3,n=p
यदि यदि pos=i
श्रान्तो श्रम् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अथ अथ pos=i
आगन्तुम् आगम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat