Original

स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् ।देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव ॥ २८ ॥

Segmented

स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् देव-दूतः अब्रवीत् च एनम् एतावद् गमनम् तव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संनिववृते संनिवृत् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
एतावद् एतावत् pos=a,g=n,c=1,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s