Original

क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि ।देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥ २७ ॥

Segmented

क्व च ते भ्रातरो मह्यम् तत् मे आख्यातुम् अर्हसि देशो ऽयम् कः च देवानाम् एतद् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
क्व क्व pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
मह्यम् मद् pos=n,g=,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आख्यातुम् आख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
देशो देश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi