Original

स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह ।कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम् ॥ २६ ॥

Segmented

स तम् दुर्गन्धम् आलक्ष्य देव-दूतम् उवाच ह कियद् अध्वानम् अस्माभिः गन्तव्यम् इदम् ईदृशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दुर्गन्धम् दुर्गन्ध pos=n,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
देव देव pos=n,comp=y
दूतम् दूत pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
कियद् कियत् pos=a,g=n,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s