Original

कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् ।ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् ॥ २५ ॥

Segmented

कूटशाल्मलिकम् च अपि दुःस्पर्शम् तीक्ष्ण-कण्टकम् ददर्श च अपि कौन्तेयो यातनाः पाप-कर्मिन्

Analysis

Word Lemma Parse
कूटशाल्मलिकम् कूटशाल्मलिक pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
दुःस्पर्शम् दुःस्पर्श pos=a,g=n,c=2,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
कण्टकम् कण्टक pos=n,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
यातनाः यातना pos=n,g=f,c=2,n=p
पाप पाप pos=n,comp=y
कर्मिन् कर्मिन् pos=a,g=m,c=6,n=p