Original

करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक् ।लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः ॥ २४ ॥

Segmented

करम्भ-वालुकाः तप्ताः आयसीः च शिलाः पृथक् लोह-कुम्भी च तैलस्य क्वाथ्यमानाः समन्ततः

Analysis

Word Lemma Parse
करम्भ करम्भ pos=n,comp=y
वालुकाः वालुका pos=n,g=f,c=2,n=p
तप्ताः तप् pos=va,g=f,c=2,n=p,f=part
आयसीः आयस pos=a,g=f,c=2,n=p
pos=i
शिलाः शिला pos=n,g=f,c=2,n=p
पृथक् पृथक् pos=i
लोह लोह pos=n,comp=y
कुम्भी कुम्भी pos=n,g=f,c=2,n=p
pos=i
तैलस्य तैल pos=n,g=n,c=6,n=s
क्वाथ्यमानाः क्वाथय् pos=va,g=f,c=2,n=p,f=part
समन्ततः समन्ततः pos=i