Original

ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् ।असिपत्रवनं चैव निशितक्षुरसंवृतम् ॥ २३ ॥

Segmented

ददर्श उष्ण-उदकैः पूर्णाम् नदीम् च अपि सु दुर्गमाम् असिपत्रवनम् च एव निशित-क्षुर-संवृतम्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
उष्ण उष्ण pos=a,comp=y
उदकैः उदक pos=n,g=n,c=3,n=p
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
सु सु pos=i
दुर्गमाम् दुर्गम pos=a,g=f,c=2,n=s
असिपत्रवनम् असिपत्त्रवन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
निशित निशा pos=va,comp=y,f=part
क्षुर क्षुर pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part