Original

स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् ।जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् ॥ २२ ॥

Segmented

स तत् कुणप-दुर्गन्धम् अशिवम् रोमहर्षणम् जगाम राजा धर्म-आत्मा मध्ये बहु विचिन्तयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुणप कुणप pos=n,comp=y
दुर्गन्धम् दुर्गन्ध pos=a,g=n,c=2,n=s
अशिवम् अशिव pos=a,g=n,c=2,n=s
रोमहर्षणम् रोमहर्षण pos=a,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
बहु बहु pos=a,g=n,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part