Original

मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः ।निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः ॥ २१ ॥

Segmented

मेदः-रुधिर-युक्तैः च छिन्न-बाहु-ऊरू-पाणिभिः निकृत्त-उदर-पादैः च तत्र तत्र प्रवेरितैः

Analysis

Word Lemma Parse
मेदः मेदस् pos=n,comp=y
रुधिर रुधिर pos=n,comp=y
युक्तैः युज् pos=va,g=m,c=3,n=p,f=part
pos=i
छिन्न छिद् pos=va,comp=y,f=part
बाहु बाहु pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
निकृत्त निकृत् pos=va,comp=y,f=part
उदर उदर pos=n,comp=y
पादैः पाद pos=n,g=m,c=3,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
प्रवेरितैः प्रवेरित pos=a,g=m,c=3,n=p