Original

अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम् ।सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥ २० ॥

Segmented

अयः-मुखैः च काकोलैः गृध्रैः च समभिद्रुतम् सूची-मुखैः तथा प्रेतैः विन्ध्य-शैल-उपमैः वृतम्

Analysis

Word Lemma Parse
अयः अयस् pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
pos=i
काकोलैः काकोल pos=n,g=m,c=3,n=p
गृध्रैः गृध्र pos=n,g=m,c=3,n=p
pos=i
समभिद्रुतम् समभिद्रु pos=va,g=m,c=2,n=s,f=part
सूची सूचि pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
तथा तथा pos=i
प्रेतैः प्रेत pos=n,g=m,c=3,n=p
विन्ध्य विन्ध्य pos=n,comp=y
शैल शैल pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part