Original

जुहुवुर्ये शरीराणि रणवह्नौ महारथाः ।राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥ २ ॥

Segmented

जुहुवुः ये शरीराणि रण-वह्नौ महा-रथाः राजानो राज-पुत्राः च ये मद्-अर्थे हता रणे

Analysis

Word Lemma Parse
जुहुवुः हु pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
शरीराणि शरीर pos=n,g=n,c=2,n=p
रण रण pos=n,comp=y
वह्नौ वह्नि pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
हता हन् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s