Original

तमसा संवृतं घोरं केशशैवलशाद्वलम् ।युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् ॥ १७ ॥

Segmented

तमसा संवृतम् घोरम् केश-शैवल-शाद्वलम् युक्तम् पाप-कृताम् गन्धैः मांस-शोणित-कर्दमम्

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
घोरम् घोर pos=a,g=m,c=2,n=s
केश केश pos=n,comp=y
शैवल शैवल pos=n,comp=y
शाद्वलम् शाद्वल pos=n,g=m,c=2,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
पाप पाप pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
कर्दमम् कर्दम pos=a,g=m,c=2,n=s