Original

अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः ।पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ॥ १६ ॥

Segmented

अग्रतो देव-दूतः तु ययौ राजा च पृष्ठतः पन्थानम् अशुभम् दुर्गम् सेवितम् पाप-कर्मभिः

Analysis

Word Lemma Parse
अग्रतो अग्रतस् pos=i
देव देव pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
तु तु pos=i
ययौ या pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पृष्ठतः पृष्ठतस् pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अशुभम् अशुभ pos=a,g=m,c=2,n=s
दुर्गम् दुर्ग pos=a,g=m,c=2,n=s
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
पाप पाप pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p