Original

ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः ।सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥ १५ ॥

Segmented

ततः कुन्ती-सुतः राजा देव-दूतः च जग्मतुः सहितौ राज-शार्दूल यत्र ते पुरुष-ऋषभाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
pos=i
जग्मतुः गम् pos=v,p=3,n=d,l=lit
सहितौ सहित pos=a,g=m,c=1,n=d
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p