Original

वैशंपायन उवाच ।इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् ।युधिष्ठिरस्य सुहृदो दर्शयेति परंतप ॥ १४ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा तम् ततो देवा देव-दूतम् उपादिशन् युधिष्ठिरस्य सुहृदो दर्शय इति परंतप

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
दूतम् दूत pos=n,g=m,c=2,n=s
उपादिशन् उपदिश् pos=v,p=3,n=p,l=lan
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
इति इति pos=i
परंतप परंतप pos=a,g=m,c=8,n=s