Original

देवा ऊचुः ।यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् ।प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥ १३ ॥

Segmented

देवा ऊचुः यदि वै तत्र ते श्रद्धा गम्यताम् पुत्र माचिरम् प्रिये हि तव वर्तामो देवराजस्य शासनात्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
यदि यदि pos=i
वै वै pos=i
तत्र तत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
माचिरम् माचिरम् pos=i
प्रिये प्रिय pos=n,g=n,c=7,n=s
हि हि pos=i
तव त्वद् pos=n,g=,c=6,n=s
वर्तामो वृत् pos=v,p=1,n=p,l=lat
देवराजस्य देवराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s