Original

किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः ।यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम ॥ १२ ॥

Segmented

किम् मे भ्रातृ-विहीनस्य स्वर्गेण सुर-सत्तमाः यत्र ते स मम स्वर्गो न अयम् स्वर्गो मतो मम

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भ्रातृ भ्रातृ pos=n,comp=y
विहीनस्य विहा pos=va,g=m,c=6,n=s,f=part
स्वर्गेण स्वर्ग pos=n,g=m,c=3,n=s
सुर सुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s