Original

द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् ।न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः ॥ ११ ॥

Segmented

द्रष्टुम् इच्छामि ताम् च अहम् पाञ्चालीम् धर्म-चारिणीम् न च इह स्थातुम् इच्छामि सत्यम् एतद् ब्रवीमि वः

Analysis

Word Lemma Parse
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s
pos=i
pos=i
इह इह pos=i
स्थातुम् स्था pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p