Original

भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम ।अर्जुनं चेन्द्रसंकाशं यमौ तौ च यमोपमौ ॥ १० ॥

Segmented

भीमम् च भीम-विक्रान्तम् प्राणेभ्यो ऽपि प्रियम् मम अर्जुनम् च इन्द्र-संकाशम् यमौ तौ च यम-उपमौ

Analysis

Word Lemma Parse
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
भीम भीम pos=a,comp=y
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
प्रियम् प्रिय pos=a,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
इन्द्र इन्द्र pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
यमौ यम pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
pos=i
यम यम pos=n,comp=y
उपमौ उपम pos=a,g=m,c=2,n=d