Original

ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः ।सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥ ६ ॥

Segmented

ततो युधिष्ठिरो दृष्ट्वा दुर्योधनम् अमर्षितः सहसा संनिवृत्तो अभूत् श्रियम् दृष्ट्वा सुयोधने

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s
सहसा सहसा pos=i
संनिवृत्तो संनिवृत् pos=va,g=m,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
श्रियम् श्री pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुयोधने सुयोधन pos=n,g=m,c=7,n=s