Original

भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम् ।देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥ ५ ॥

Segmented

भ्राजमानम् इव आदित्यम् वीर-लक्ष्म्या अभिसंवृतम् देवैः भ्राजिष्णुभिः साध्यैः सहितम् पुण्य-कर्मभिः

Analysis

Word Lemma Parse
भ्राजमानम् भ्राज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
वीर वीर pos=n,comp=y
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
भ्राजिष्णुभिः भ्राजिष्णु pos=a,g=m,c=3,n=p
साध्यैः साध्य pos=n,g=m,c=3,n=p
सहितम् सहित pos=a,g=m,c=2,n=s
पुण्य पुण्य pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p