Original

स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः ।दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥ ४ ॥

Segmented

स्वर्गम् त्रिविष्टपम् प्राप्य धर्मराजो युधिष्ठिरः दुर्योधनम् श्रिया जुष्टम् ददर्श आसीनम् आसने

Analysis

Word Lemma Parse
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
आसने आसन pos=n,g=n,c=7,n=s