Original

वैशंपायन उवाच ।स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः ।युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥ ३ ॥

Segmented

वैशंपायन उवाच स्वर्गम् त्रिविष्टपम् प्राप्य तव पूर्व-पितामहाः युधिष्ठिर-प्रभृतयः यद् अकुर्वत तत् शृणु

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
पितामहाः पितामह pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
यद् यद् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot