Original

शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः ।अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥ २६ ॥

Segmented

शिखण्डिनम् च पाञ्चाल्यम् द्रौपदेयान् च सर्वशः अभिमन्युम् च दुर्धर्षम् द्रष्टुम् इच्छामि नारद

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
pos=i
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
pos=i
दुर्धर्षम् दुर्धर्ष pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
नारद नारद pos=n,g=m,c=8,n=s