Original

धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् ।ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ॥ २४ ॥

Segmented

धृष्टद्युम्नम् सात्यकिम् च धृष्टद्युम्नस्य च आत्मजान् ये च शस्त्रैः वधम् प्राप्ताः क्षत्र-धर्मेण पार्थिवाः

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
pos=i
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
वधम् वध pos=n,g=m,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p