Original

तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् ।कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम् ॥ २३ ॥

Segmented

तेषाम् इदानीम् के लोका द्रष्टुम् इच्छामि तान् अहम् कर्णम् च एव महात्मानम् कौन्तेयम् सत्य-संगरम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
इदानीम् इदानीम् pos=i
के pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
संगरम् संगर pos=n,g=m,c=2,n=s