Original

ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः ।सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ॥ २२ ॥

Segmented

ये ते वीरा महात्मानो भ्रातरो मे महा-व्रताः सत्य-प्रतिज्ञा लोकस्य शूरा वै सत्य-वादिनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
प्रतिज्ञा प्रतिज्ञा pos=n,g=m,c=1,n=p
लोकस्य लोक pos=n,g=m,c=6,n=s
शूरा शूर pos=n,g=m,c=1,n=p
वै वै pos=i
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p