Original

यदि दुर्योधनस्यैते वीरलोकाः सनातनाः ।अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥ २० ॥

Segmented

यदि दुर्योधनस्य एते वीर-लोकाः सनातनाः अ धर्म-ज्ञस्य पापस्य पृथिवी-सुहृद-द्रुहः

Analysis

Word Lemma Parse
यदि यदि pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
वीर वीर pos=n,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
pos=i
धर्म धर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
पृथिवी पृथिवी pos=n,comp=y
सुहृद सुहृद pos=n,comp=y
द्रुहः द्रुह् pos=a,g=m,c=6,n=s