Original

एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः ।महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥ २ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् सर्व-विद् च असि मे मतः महा-ऋषिणा अभ्यनुज्ञातः व्यासेन अद्भुत-कर्मना

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
सर्व सर्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
व्यासेन व्यास pos=n,g=m,c=3,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s