Original

नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः ।भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥ १९ ॥

Segmented

नारदेन एवम् उक्तवान् तु कुरुराजो युधिष्ठिरः भ्रातॄन् पप्रच्छ मेधावी वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
नारदेन नारद pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कुरुराजो कुरुराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i