Original

समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै ।स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप ॥ १८ ॥

Segmented

समागच्छ यथान्यायम् राज्ञा दुर्योधनेन वै स्वर्गो ऽयम् न इह वैराणि भवन्ति मनुज-अधिपैः

Analysis

Word Lemma Parse
समागच्छ समागम् pos=v,p=2,n=s,l=lot
यथान्यायम् यथान्यायम् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
वै वै pos=i
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
वैराणि वैर pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s