Original

स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् ।भये महति योऽभीतो बभूव पृथिवीपतिः ॥ १५ ॥

Segmented

स एष क्षत्र-धर्मेण स्थानम् एतद् अवाप्तवान् भये महति यो ऽभीतो बभूव पृथिवीपतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part
भये भय pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभीतो अभीत pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s