Original

वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम् ।यूयं सर्वे सुरसमा येन युद्धे समासिताः ॥ १४ ॥

Segmented

वीर-लोक-गतिम् प्राप्तो युद्धे हुत्वा आत्मनः तनुम् यूयम् सर्वे सुर-समाः येन युद्धे समासिताः

Analysis

Word Lemma Parse
वीर वीर pos=n,comp=y
लोक लोक pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
हुत्वा हु pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
समासिताः समास् pos=va,g=m,c=1,n=p,f=part