Original

एष दुर्योधनो राजा पूज्यते त्रिदशैः सह ।सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः ॥ १३ ॥

Segmented

एष दुर्योधनो राजा पूज्यते त्रिदशैः सह सद्भिः च राज-प्रवरैः य इमे स्वर्ग-वासिनः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
सह सह pos=i
सद्भिः सत् pos=a,g=m,c=3,n=p
pos=i
राज राजन् pos=n,comp=y
प्रवरैः प्रवर pos=a,g=m,c=3,n=p
यद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p