Original

मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव ।स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति ॥ ११ ॥

Segmented

मा एवम् इति अब्रवीत् तम् तु नारदः प्रहसन्न् इव स्वर्गे निवासो राज-इन्द्र विरुद्धम् च अपि नश्यति

Analysis

Word Lemma Parse
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
नारदः नारद pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
निवासो निवास pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
विरुद्धम् विरुध् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat