Original

स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् ।तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥ १० ॥

Segmented

स्वस्ति देवा न मे कामः सुयोधनम् उदीक्षितुम् तत्र अहम् गन्तुम् इच्छामि यत्र ते भ्रातरो मम

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
देवा देव pos=n,g=m,c=8,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
कामः काम pos=n,g=m,c=1,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
उदीक्षितुम् उदीक्ष् pos=vi
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
गन्तुम् गम् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s