Original

जनमेजय उवाच ।स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः ।पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥ १ ॥

Segmented

जनमेजय उवाच स्वर्गम् त्रिविष्टपम् प्राप्य मम पूर्व-पितामहाः पाण्डवा धार्तराष्ट्राः च कानि स्थानानि भेजिरे

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
मम मद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
पितामहाः पितामह pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
कानि pos=n,g=n,c=2,n=p
स्थानानि स्थान pos=n,g=n,c=2,n=p
भेजिरे भज् pos=v,p=3,n=p,l=lit