Original

युधिष्ठिर उवाच ।अनार्यमार्येण सहस्रनेत्र शक्यं कर्तुं दुष्करमेतदार्य ।मा मे श्रिया संगमनं तयास्तु यस्याः कृते भक्तजनं त्यजेयम् ॥ ९ ॥

Segmented

युधिष्ठिर उवाच अनार्यम् आर्येण सहस्रनेत्र शक्यम् कर्तुम् दुष्करम् एतद् आर्य मा मे श्रिया संगमनम् तया अस्तु यस्याः कृते भक्त-जनम् त्यजेयम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनार्यम् अनार्य pos=a,g=n,c=1,n=s
आर्येण आर्य pos=a,g=m,c=3,n=s
सहस्रनेत्र सहस्रनेत्र pos=n,g=m,c=8,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
आर्य आर्य pos=a,g=m,c=8,n=s
मा मा pos=i
मे मद् pos=n,g=,c=6,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
संगमनम् संगमन pos=n,g=n,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
यस्याः यद् pos=n,g=f,c=6,n=s
कृते कृते pos=i
भक्त भक्त pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin