Original

इन्द्र उवाच ।अमर्त्यत्वं मत्समत्वं च राजञ्श्रियं कृत्स्नां महतीं चैव कीर्तिम् ।संप्राप्तोऽद्य स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति ॥ ८ ॥

Segmented

इन्द्र उवाच अमर्त्य-त्वम् मद्-सम-त्वम् च राजन् श्रियम् कृत्स्नाम् महतीम् च एव कीर्तिम् सम्प्राप्तो ऽद्य स्वर्ग-सुखानि च त्वम् त्यज श्वानम् न अत्र नृशंसम् अस्ति

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अमर्त्य अमर्त्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
सम सम pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
pos=i
एव एव pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
स्वर्ग स्वर्ग pos=n,comp=y
सुखानि सुख pos=n,g=n,c=2,n=p
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
श्वानम् श्वन् pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat