Original

युधिष्ठिर उवाच ।अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह ।स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥ ७ ॥

Segmented

युधिष्ठिर उवाच अयम् श्वा भूत-भव्य-ईश भक्तो माम् नित्यम् एव ह स गच्छेत मया सार्धम् आनृशंस्या हि मे मतिः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
ईश ईश pos=n,g=m,c=8,n=s
भक्तो भक्त pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
आनृशंस्या आनृशंस्य pos=a,g=f,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s