Original

निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ ।अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ॥ ६ ॥

Segmented

निक्षिप्य मानुषम् देहम् गतास् ते भरत-ऋषभ अनेन त्वम् शरीरेण स्वर्गम् गन्ता न संशयः

Analysis

Word Lemma Parse
निक्षिप्य निक्षिप् pos=vi
मानुषम् मानुष pos=a,g=m,c=2,n=s
देहम् देह pos=n,g=m,c=2,n=s
गतास् गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s