Original

इन्द्र उवाच ।भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् ।कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ॥ ५ ॥

Segmented

इन्द्र उवाच भ्रातॄन् द्रक्ष्यसि पुत्रान् त्वम् अग्रतस् त्रिदिवम् गतान् कृष्णया सहितान् सर्वान् मा शुचो भरत-ऋषभ

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्रतस् अग्रतस् pos=i
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गतान् गम् pos=va,g=m,c=2,n=p,f=part
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सहितान् सहित pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
मा मा pos=i
शुचो शुच् pos=v,p=2,n=s,l=lun_unaug
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s