Original

सुकुमारी सुखार्हा च राजपुत्री पुरंदर ।सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् ॥ ४ ॥

Segmented

सुकुमारी सुख-अर्हा च राज-पुत्री पुरंदर सा अस्माभिः सह गच्छेत तद् भवान् अनुमन्यताम्

Analysis

Word Lemma Parse
सुकुमारी सुकुमार pos=a,g=f,c=1,n=s
सुख सुख pos=n,comp=y
अर्हा अर्ह pos=a,g=f,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
सह सह pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अनुमन्यताम् अनुमन् pos=v,p=3,n=s,l=lot