Original

तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण ।गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ॥ ३५ ॥

Segmented

तैः विना न उत्सहे वस्तुम् इह दैत्य-निबर्हणैः गन्तुम् इच्छामि तत्र अहम् यत्र मे भ्रातरो गताः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
विना विना pos=i
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
वस्तुम् वस् pos=vi
इह इह pos=i
दैत्य दैत्य pos=n,comp=y
निबर्हणैः निबर्हण pos=a,g=m,c=8,n=s
गन्तुम् गम् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
यत्र यत्र pos=i
मे मद् pos=n,g=,c=6,n=s
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part