Original

अद्यापि मानुषो भावः स्पृशते त्वां नराधिप ।स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ॥ ३३ ॥

Segmented

अद्य अपि मानुषो भावः स्पृशते त्वाम् नराधिप स्वर्गो ऽयम् पश्य देवर्षीन् सिद्धांः च त्रिदिव-आलयान्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
मानुषो मानुष pos=a,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
स्पृशते स्पृश् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
देवर्षीन् देवर्षि pos=n,g=m,c=2,n=p
सिद्धांः सिद्ध pos=n,g=m,c=2,n=p
pos=i
त्रिदिव त्रिदिव pos=n,comp=y
आलयान् आलय pos=n,g=m,c=2,n=p