Original

सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् ।नैव ते भ्रातरः स्थानं संप्राप्ताः कुरुनन्दन ॥ ३२ ॥

Segmented

सिद्धिम् प्राप्तो ऽसि परमाम् यथा न अन्यः पुमान् क्वचित् न एव ते भ्रातरः स्थानम् सम्प्राप्ताः कुरु-नन्दन

Analysis

Word Lemma Parse
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
यथा यथा pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
स्थानम् स्थान pos=n,g=n,c=2,n=s
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s