Original

राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः ।आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ॥ ३० ॥

Segmented

राज्ञस् तु वचनम् श्रुत्वा देवराजः पुरंदरः आनृशंस्य-समायुक्तम् प्रत्युवाच युधिष्ठिरम्

Analysis

Word Lemma Parse
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
देवराजः देवराज pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
आनृशंस्य आनृशंस्य pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s