Original

भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह ।न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ॥ ३ ॥

Segmented

भ्रातरः पतिता मे ऽत्र आगच्छेयुः मया सह न विना भ्रातृभिः स्वर्गम् इच्छे गन्तुम् सुरेश्वर

Analysis

Word Lemma Parse
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पतिता पत् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
आगच्छेयुः आगम् pos=v,p=3,n=p,l=vidhilin
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
pos=i
विना विना pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
इच्छे इष् pos=v,p=1,n=s,l=lat
गन्तुम् गम् pos=vi
सुरेश्वर सुरेश्वर pos=n,g=m,c=8,n=s