Original

शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे ।तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये ॥ २९ ॥

Segmented

शुभम् वा यदि वा पापम् भ्रातॄणाम् स्थानम् अद्य मे तद् एव प्राप्तुम् इच्छामि लोकान् अन्यान् न कामये

Analysis

Word Lemma Parse
शुभम् शुभ pos=a,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
पापम् पाप pos=a,g=n,c=1,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
स्थानम् स्थान pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
प्राप्तुम् प्राप् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat